________________ षष्ठः सामान्यविभागः 456 अन्यतरेधु' शब्दः स्यादुभयोरेकवासरे। इतरेयु' श्च शब्दोऽयं, द्वितीय दिवसे भवेत् // 2816 // समादिवसे सद्यः', परेव' दिनान्तरे। उभया' भये द्युः, द्वयो स्तु दिनयो भवेत् // 2817 // एकस्मिन् समये युगपद, चैकदा पि प्रयुज्यते / तहि' तदा तदानी3 च तत्काले कथयन्ति वै // 2818 // यदा' यहि च यत्काले, गत वर्षे परुत्' भवेत् / परुत् पूर्वे परारि' स्यादऽस्मिन् वर्षे तथैषमः // 2816 // अन्यरीत्या ऽन्यथा' स्यादितरथा ऽपि कथ्यते / कथं केन प्रकारेण, कथ्यते कोविदः पुनः // 2820 // इत्थ'-मऽनेनरीत्या स्यात् यया' तथा प्रकारके / द्विधा' द्वेधा द्विप्रकारः, कथ्यते पण्डित रिह // 2821 // त्रिप्रकारे स्त्रिधा' त्रेधार, मयते विबुधैः पुनः / / चतुर्द्धा' पञ्चधा' द्वैधं',धं चापि च ज्ञायताम् // 2822 / / द्वि' स्त्रि' श्चतु' स्तु वारार्थे, पञ्चकृत्वः' प्रयुज्यते। . षोढे त्यादयः शब्दाः, ज्ञेयाः शब्दानुशासनात् // 2823 // उदक' प्रत्यक' तथा प्राक्' च, सर्वे दिगवाचकाः स्मृताः / विभिन्न प्रत्यय रेते, शब्दा: सिद्धयन्ति शव्ययाः // 2824 //