________________ 456 सुशीलनाममालायां अञ्जसा' झटिति द्राक् साक, सपदि' सत्वरं पुनः / . प्राशु मक्षु तथाऽह्नाय नामाऽर' दशमं भवेत् // 2760 // अनिशं सर्वदा शश्वत, सदा सना सनत् सनात् / भूयो' ऽभीक्ष्णं मुह चैव, __ स्यादऽसकृत् पुनः पुनः // 2791 // सायं शब्दो दिनान्ते स्याद्, दिवा' तु दिवसे भवेत् / 'सहसंकपदे ऽकस्मात् , सद्यः सपदि तत्क्षणे // 2762 / / चिरस्य' चिररात्राय चिराय' च चिरा-च्चिरम् / चिरेण दोर्घकालार्थे, कोविदः संप्रयुज्यते // 2763 // कदाचित् ' जातु कहिचित्, समयस्यानिश्चये / रात्रौ नक्त'-मुषा दोषाः, प्रगे' प्रात-रहमुंखे / / 2764 / / तिर्यगर्थे तिर:' साचि२, निष्फले च मुधा' वृथा / मिथ्या' स्याच्च मृषा२ ऽसत्ये, ऽभ्यर्णे तु निकषा' हिरुक् / / 2765 // समया' पि समीपार्थे, शं' सुखार्थे हि मन्यते / सु' प्रति किमुता' ऽतीव, बलवत् सुष्ठु निर्भरे // 2796 / / प्राक' पुराने प्रथम स्याद् वै, संवत्' संवत्सरे तथा। मिथः' परस्परं प्रोक्तं, निशान्ते ज्ञायता मुषा' // 2767 / / ईषत किञ्चिन्' मना२, गऽल्पे, किञ्चन' कथ्यते पुनः /