________________ षष्ठः सामान्य विभागः 455 सदृशं त्रिषु लिङ्गषु, सर्वासु च विभक्तिषु / 'वचनेषु च सर्वेषु, यन्न व्येति तदव्ययम् // 2782 // * अव्ययसंग्रहनामानि * स्व:' स्वर्गभू' स्तु भूलोके, भुवो' व्योम्नि विहायसा। . द्यावाभूम्यो स्तु द्यावाभूमो' स्याद् रोदसी तथा // 2783 // उपरि' तथोपदिष्टान् द्वय मूर्ध्वं प्रयुज्यते / प्रधो ऽधस्तात तथा ऽवाक च, सन्ति त्रयोप्यधा स्थले // 2784 // वर्जने त्वन्तरेण'-र्ते, नाना विना-हिरुक् पृथक् / सहार्थे स्यात् सह' सत्रा, - साकं सार्द्ध-मऽमा' समम् // 2785 // प्रल'- मऽस्तु कृतं कि ञ्च, भवतु' कथ्यते पुनः / भवान्तरे ह्यमुत्र' स्यात्, प्रेत्या२ ऽपि मन्यते किल // 2786 // तूष्णी' तथैव तूष्णीकां', जोषं मौने हि मन्यते / दिष्ट्या' समुपजोषं वै, सम्मदे कथ्यते द्वयम् // 2787 // समन्तात् ' सर्वतो विष्वक् 3, परित' श्च समन्ततः / स्यादऽग्रतः' पुरस्तात्रे च, पुर श्च पुरतः पुनः // 2788 // प्रायो' भूमनि भूमन् स्यात्, सम्प्रति' साम्प्रतं तथा / एतहि च तथेदानों, तत्काले कथ्यतेऽधुना' / / 2786 //