________________ 454 सुशीलनाममालायां * जीणिनाम * ज्यानि' जिर्णो द्वयं नाम जोर्णतार्थे प्रयुज्यते // 2777 // * वरनाम * वरो' वृति२ श्चतुर्दिग्भ्यो रोधने वरदानके / * समुच्चयनामानि ॐ समुच्चयः' समाहारः, समूहार्थे प्रयुज्यते // 2778 / / * अपहारनामानि * अपचयो' उपहार' श्च, हानि हाँसे प्रयुज्यते / * प्रत्याहारनाम * प्रत्याहार' उपादान, वयं नामास्य बुध्यताम् / / 2776 // * बुद्धिशक्तिनाम / निष्क्रमो' बुद्धिशक्ति' श्च द्वयं नामास्य मन्यते / उपर्युक्ताः क्रिया शब्दा, लक्ष्या धात्वर्थ संबलात् // 2780 // - अव्ययप्रकरणे - अथाऽव्ययानि वक्ष्यन्ते, तत्रादौ तस्य लक्षणम् / .. श्रीसिद्धहेमचन्द्रादि-व्याकृतौ प्रतिपादितम् // 2781 // .