________________ षष्ठः सामान्य विभागः 453 - थूत्कृतनामानि 8 थूत्कृतं' ष्ठेवनं 2 ष्ठ्यूतं, निष्ठेवः ष्ठीवनं' पुनः / निष्ठेवन ञ्च निष्ठ्यूति निष्ठीवनं प्रयुज्यते // 2772 / / * निवृत्तिनामानि (r) निवृत्ति' राऽऽरति२ श्चैवाऽवरति विरति स्तथा / उपरम उपरतिः' षष्ठं नाम प्रयुज्यते // 2773 // .. * विधूनननामानि है . विधुननं' विधूननं', स्याद् विधुवन -मित्यपि / _* स्खलननाम * रिडणं' स्खलनं चैव, स्खलनार्थे भवेद् द्वयम् // 2774 / / ॐ रक्षानामानि (r) त्राणं' रक्षा च रक्षण इच, त्रीणि नामानि सन्ति वै / ग्रहणार्थे ग्रहो' प्राहः२, स्याद् वेध' स्तु व्यधो ऽपि च // 2775 // क्षयः' क्षियाक्षयार्थे हि, कथ्यते कोविदः किल / . * स्फुरणनामानि * स्फरणं' स्फारणं चैव, स्फुरणं स्कुलनं पुनः // 2776 // स्फुरणा स्फोरणं नाम, षष्ठं विज्ञः प्रयुज्यते /