________________ षष्ठः सामान्यविभागः 427 सं जगत् जङ्गम च, सप्तनामानि सन्ति वै // 2644 // * चञ्चलनामानि 8 चञ्चलं' चपल ज्ञेयं, चलन चटुलं चलम् / लोलं चलाचल' कम्प्रं, कम्पनं तरलं तथा // 2645 // ज्ञेयं परिप्लव' पारिप्लव१२ मऽस्थिर 3 मेव च / त्रयोदशव नामानि, चपलस्य भवन्ति वै // 2646 // * सरलनामानि 8 ऋजुः' स्यात् सरलो ऽ जिह्नः, प्रगुणो ऽपि निगद्यते / * अधोमुखनामानि * अवान' माऽऽनत चवमऽवगत-मऽधोमुखम् // 2647 / / * . वक्रनामानि * प्राविद्ध' वेल्लिते वक्रं, कुञ्चितं कुरिल' नतम् / . . अराल भगुरं भुग्न, __ वृजिन' जिह्न' -भूमिमत्१२ // 2648 // द्वादशैतानि नामानि, वक्रस्य संभवन्ति वै / - अनुगनामानि 8 प्रन्वक्ष' मनुग मन्वक्३, ज्ञेय मनुपदं पुनः // 2646 //