________________ 426 सुशोलनाममालाया * दूरनामानि * विप्रकृष्टं' परं' दूरं, दूरार्थे संप्रयुज्यते। . . __* अतिदूरनामानि 8 प्रतिदूरे' दविष्ठं स्याद् दवीयो ऽपि प्रयुज्यते // 2640 // * शाश्वतनामानि है सनातनं' ध्र वं नित्यं, शाश्चतिक' ञ्च शाश्वतम् / अनश्वरं प्रसिद्धं वै, सप्तमन्तु सदातनम् // 2641 // * स्थेयनामानि प्रतिस्थिरं' भवेत् स्थेयः२, स्थेष्ठं स्थास्नु तथाऽचलम् / एतन्नामानि मन्यन्ते, बहुस्थिरत्वबोधने // 2642 // . * कूटस्थनाम * नभ इत्यादि कूटस्थं, कालव्याप्येकरूपतः / * स्थावरनाम * स्थावरं' जङ्गमान्य ञ्च, भूम्यादिकं निगद्यते // 2643 // * जङ्गमनामानि ॐ इङ्ग' चराचरं ज्ञेय, चरं चरिष्णुः इत्यपि /