________________ 425 षष्ठः सामान्यविभागः .............. * अधिकनामानि * अधिक' मऽतिरिक्त च, ख्यातं समधिकं पुनः / / त्रोणि नामानि मन्यन्ते, समधिकस्य पण्डितः / / 2634 // * समीपनामानि है समीपं' सविध पाव३, ससीम मऽन्तिकं पुनः / सनोड 6 सन्निकर्ष" श्च, सन्निकृष्टं च सन्निधिः // 2635 // प्रासन्नं सन्निधान'' च, सदेशो१२ ऽभ्याश' 3 मित्यपि / प्रभ्यन' -मऽभितो ऽभ्यर्ण', . -मभ्यासो' निकटं 8 पुनः // 2636 // उपकण्ठं तथोपान्तं२., समर्याद' पुनस्तथा। सवेश२२ इति नामानि, मन्यन्ते शब्दशास्त्रिणः // 2637 // ॐ संसक्तनामानि * अनन्तर' मव्यवहितं तथैवापदान्तरम् / संसक्त चैव संलग्न', संभवत्यपटान्तरम् // 2638 // * नेदिष्ठनामानि * नेदीयो' नाम नेदिष्ठं२, भवेदन्तिकतम पुनः / प्रतिसमीपतार्थानि, त्रीणि नामानि सन्ति वै // 2636 // .