________________ 424 सुशीलनाममालायां पञ्च नामानि शून्यस्य, व्यवहरन्ति कोविदाः // 2628 // . . * निबिडनामानि * निबिडं निबिरीसं च. नोरन्ध्र 3 च निरन्तरम् / घन' सान्द्र दृढं गाढं, वहलं बहलं' तथा // 2626 // अविरलं'' पुनर्नामकादशं प्रयुज्यते / * विरलनामानि 8 विरलस्य तु नामानि, पेलवं' विरलं' तनु // 2630 // * नूतननामानि * अभिनवं' नवं' नव्यं नवोनं नूत्न -नूतने / प्रत्यग्रं चैव सद्यस्क, नामान्यष्टौ भवन्ति वै // 2631 // * पुराणनामानि * . जरत्' जीर्ण पुराण ञ्च, पुरातनं चिरन्तनम् / . प्रत्न' ञ्च प्रतन" मिति, नामात्र संप्रयुज्यते // 2632 // * मूर्त्तनाम * साकारवस्तु मूत' स्यान्मूत्तिमच्२ च प्रयुज्यते / * नैकभेदनामानि * उच्चावचं' नेकमेवं२, नानाप्रकार मित्यपि // 2633 // .