________________ षष्ठः सामान्यविभागः 423 कपूय'८ श्च कुपूर्व च, खेट२० चेलं२१ निगद्यते // 2621 // अपशब्द२२ ञ्च द्वाविंशाः, शब्दा: सन्त्यधमार्थकाः / विशेषणार्थका: सर्वे, रेफ विना भवन्ति ते // 2622 // तदाऽऽसेचनक' यस्य, दर्शनाद दृग् न तृप्यति / के सुन्दरनामानि 8 सुन्दरं' शोभनं 2 कान्तं, मञ्जुल ञ्च मनोहरम् // 2623 // मनोज्ञं मधुरं रम्य,-मऽभिराम मनोरमम् / कमनीयं प्रिय'२ काम्यं ,कम्र'४ ञ्च सुषमं५ पुनः // 2624 // रुचिरं१६ चारु 17 रुच्य८ च, लडहं' 6 हारि२° वल्गु२१ च / रमरणीयं२२ तथा सौम्यं२७,पेशल 24 साधु२५ बन्धुरम् 2612625 // मञ्जु वाम२८ तथा हृद्य 26, नामानि सुन्दरस्य वै। विशेषणार्थका एते, शब्दा प्रायन्ति प्रायशः // 2626 // * फलनाम है फलं' व्युष्टिरे यञ्चैतत्, कथ्य ते फलनामानि / .* असारनाम * प्रसार' फल्गु निस्तत्त्वे, वस्तुनि प्रतिपाद्यते // 2627 // - शून्यनामानि ॐ शून्य' तुच्छं रिक्तकं च रिक्त , वशिक मियाप /