________________ 418 सुशीलनाममालायां पुरुहं पुरुहू श्चव, भूयिष्ठं बहुलं'• बहु'' // 2562 // .. मदन भूरि' भूय'४ श्च, स्फिरं५ स्फारी तथैव च / एतन्नामानि मन्यन्ते, प्रचुरस्य हि पण्डितः / / 2563 / / * अल्पनामानि 8 अल्प' तुच्छं तनु स्तोक, क्षुद्र क्षुल्ल तथा कृशम् / / अणु च तलिनं दम्र१०, दश नामानि सन्ति वै / / 2564 // * सूक्ष्मनामानि ॐ श्लक्ष्णं च पेलवं सूक्ष्म, सूक्ष्मनामानि त्रीणि वै / * लेशनामानि 8 , कणो' मात्रा लवो लेश, स्त्रुटी त्रुटि' निगद्यते // 2565 / / ___* लघुनामानि (r) ह्रस्वं' लघु च प्रख्यात, लघुकार्ये प्रयुज्यते / * अत्यल्पनामानि. * अत्यल्प'-मस्पिष्ठ च, स्यादल्पीयो ऽणीय स्तथा // 2566 / / कनिष्ठ' ञ्च कनोय' श्च, लिङ्गभेदो विशेष्यवत् / * दीर्घनाम 8 . . दोघ'-माऽऽयतमाख्यातं. लम्बार्थस्य हि वाचकम् / / 2567 / /