________________ षष्ठः सामान्यविभागः 419 __उच्चनामानि 8 उद्धर'-मुन्नतं तुङ्ग , स्यादुल्न -मुच्छ्रितं तथा। उच्च प्रांशु च नामानि, तुङ्गार्थे संभवन्ति वै // 568 / / * नीचनामानि * न्यग्' नोचं मन्थनं कुब्ज, खवं च वामनं पुनः / ह्रस्वं च सप्त नामानि, नीचार्थे प्रथयन्ति वै // 2566 / / * विशालनामानि * विशङ्कटं विशालं च, विस्तीर्ण विकटं महत् / वरिष्ठं विपुलं' 'व्यूढं 8, वड ततं'• तथा बृहत् // 2600 // उरु१२ गुरु१ 3 बहु'४ स्फारं'५, पृथु 1 च पृथुलं पुनः / - एतन्नामानि मन्यन्ते, विशालस्य बुधैः सदा / / 2601 // ॐ दैर्घ्य नामानि ॐ दैर्घ' प्रसिद्धमाऽऽयाम, प्रानाह' श्चापि मन्यते / ___ * प्रारोहनामानि * प्रारोह' श्च तथोत्सेध:२, उच्छ्रय' श्च समुच्छ्रयः // 2602 / / उच्छ्राय उदयो नाम उच्चतायां प्रयुज्यते / .... * विशालतानाम * परिणाहो' विशालतारे, महदर्थे प्रयुज्यते // 2603 / /