________________ षष्ठः सामान्य विभाग: 417 ॐ श्रेणीनामानि ॐ प्रालि' श्वाऽऽलाततिः पङ्क्तिः ,श्रेणो श्रेरिण' श्च धोरणी। वीथीवीथिस्तथा राजि' रावलि' 'रावली'२ पुनः // 2585 // माला' 3 लेखेति१४ सर्वाणि, श्रेणिनामानि सन्ति वै / * युगलनामानि 8 उभा' -भे च द्वौ " च, द्वैतं' द्वन्द्वंद्वयं तथा / / 2586 / / यमलं यामलं युग्मं, युगलं' जकुटं१२ युगम् / यमं४ च द्वितयं 15 चेति, नामानि युगलस्य वै // 2587 // पशु युग्मे गोयुगं' स्यात्, गोयुग्मेऽपि च गोयुगम् / प्रश्वगोयुगमुच्येत अश्वद्वयं तथैव च / / 2588 // षडगवं' स्यात् षट्त्वेऽर्थे, गोषड्गवमित्यपि / हस्तिषड्गवमश्वषड्गव चेति विधीयताम् // 2586 // शतादिभ्यः परा सख्या पर:पूर्वा प्रयुज्यते / परःशताः कुञ्जरास्ते, परःसहस्राः हस्तिनः // 2560 // .. परो लक्षा: सभालोका: पर: कोट्यश्च सन्ति वै / - पुनः परोऽर्बुदा ज्ञेया, परः खर्वादयोऽपि वै // 2561 // प्रचुरनामानि ॐ प्रभूत' प्रचुरं प्राज्यं', पुष्कलं पुरहं पुरु। .