________________ 416 ममालायां कवचिकचये चैव, कावचिक' हि नाम वै // 2575 / / .. हास्तिकं' हस्तिवृन्दे स्या दापूपिका'-द्यचेतसाम् / धेनूनां धेनुकं' नाम, मन्यते पण्डितैः पुनः // 2576 / / धेन्वन्तानां हि शब्दानां, कथ्यन्ते गोधेनुकादयः / तेषां गोधेनुकानां वै, प्रोक्ता गौधेनुकादयः // 2577 // केदारक' च केदार्यर, केदारिक हितगणे / ब्राह्मण्यं ब्राह्मणादे श्च, माणव्यं२ माणव व्रजें // 2578 // वाडव्यं वाडवव्यूहे, कथ्यते कोविदः पुनः / गाणिक्य' गणिकानां तु, केशानां कश्य'-कशिके // 2576 / / प्रश्व'-मश्वीय-मश्वानां, पशूनां पार्श्व'-मुच्यते / वातूलो' वायु संघातो-वात्या ऽपि कथ्यते पुनः // 2580 // गवां तु समवाये स्याद् गव्या' गोत्रा द्वयं पुनः। . पाश्या' च पाश संघाते, खल्या' खलनरव्रजे // 2581 // तृण्या' तृणसमूहे स्याद्, धूम्या' तु धूमवृन्दके / खलादेः खलिनी' तुल्या, कुटुम्बिनी' तु तद्गणे // 2582 // जनता' जनवृन्दे स्याद्, बन्धुवृन्दे तु बन्धुता / प्रामता' ग्रामवृन्दे वै, गजोधे गजता' तथा // 2583 // सहाय मित्रवृप्दे हि, सहायता' च कथ्यते। स्थानां च समूहः स्यात् रथ्या' च रथकट्यया // 2584 / /