________________ षष्ठः सामान्य विभागः 406 * कोमलनामानि 8 कोमल:' सुकुमार श्च, सोमालो ऽकर्कशो' मृदुः // 2521 // मृदुल श्चेति नामानि, कथ्यन्ते कोमलस्य वै / ॐ मधुरनामानि 8 मधुरो' मधुल:२ स्वादुः, गुलयो मधूलक' स्तथा // 2522 // रसज्येष्ठ श्च नामानि, मन्यन्ते मघुरस्य वै॥ __अम्लनामानि के अम्लो' दन्तशठः प्रोक्तः,पाचनो ऽहम्ल स्तथा स्मृतः // 2523 // * लवणनामानि 8 प्रसिद्धो लवण' श्चैव, रसः सर्वरसर स्तथा। * कटुनामानि * कटुः' स्यादोषणो' लोके, स एव मुखशोधनः // 2524 // * तिक्तनाम * वक्त्रभेदी' तथा तिक्तो, नाम तिक्तरसस्य वै। .. ... ॐ कषायनामानि (r) कषाय' स्तुवर इचव, तूवरो' ऽपि निगद्यते // 2525 //