________________ 408 सुशीलनाममालायां * विषयनामानि , इन्द्रियार्था' स्तथा ऽर्था' इच,गोचरा विषया' अपि // 2515 // स्पर्शो' रस' श्च गन्ध' श्च, रूपं शब्द च पञ्चमः / ॐ शीतनामानि 8 तुषार:' शीतलः२ शीतः', सुषोमः सुषिमो हिमः // 2516 // सुशीमः शिशिर श्चैव, जडो ऽपि कथ्यते पुनः / * उष्णनामानि * अथोष्णा' श्च क्टु स्तीक्ष्ण', स्तिग्म स्तोत्र स्तथा खरः // 2517 // चण्ड श्चेति हि नामानि, मन्यन्ते पण्डतः पुनः / ईषदुष्णः' कदुष्ण श्च, कोष्णः कवोष्ण" इत्यपि // 2518 // तथा मन्दोष्ण' नामापो,-षदुष्णस्य हि कथ्यते। * कर्कशनामानि * कक्खटः' खक्खट: 2 करः, कर्कशो निष्ठुरो' दृढः // 2516 // कठारः कठिनो' मूर्त , मूर्तिमत् परुष''स्तथा / जठर जरठी 3 श्चव, जरढ" श्च खरः१५ पुनः // 2520 // एतन्नामानि कथ्यन्ते, कर्कशस्य हि कोविदः /