________________ षष्ठः सामान्यविभागः 407 अलक्ष्मी श्चाथ दारिद्रय, कथ्यते कोविदै रिह / / 2508 // * पापनामानि * पापं' च पातकं पाप्मा, पङ्कः किण्वं च किल्विषम् / कल्मषं कलुषं कल्क, दुष्कृतं दुरितं तमः 2 // 2506 // अंह' 3 श्चाऽङ्घ 4 स्तथाऽधं१५ वै, वृजिन'६ मशुभं पुनः / एनोऽष्टादशं नाम, मन्यतेऽधस्य साक्षरैः // 2510 // 8 धर्मचिन्तननाम * त्रिचतुर्वर्ग नाम्ना स्या, दुपाधि' धर्म चिन्तनम् / त्रिवर्गो' धर्मकामार्था श्चतुर्वर्ग: ' समोक्षकाः // 2511 // बलतुर्याचतुर्भद्र', कथ्यते कोविदः किल / प्रमादो' नवधानत्व मविकार्यकृतं भवेत् // 2512 // ॐ अभिप्रायनामानि * अभिप्राय' स्तथा भाव, प्राकूत माऽऽशये मतम् / छन्द श्चेति हि नामानि, मन्यन्ते विदुषां गणे // 2513 // ॐ इन्द्रियनामानि ॐ. हृषीक' करणं स्रोतो', ऽक्षं खं विषयो'-न्द्रियम् / * 'बुद्धीन्द्रियं' स्पर्शनादि, धोन्द्रिय मपि कथ्यते // 2514 // कर्मेन्द्रियं क्रियेन्द्रियं२, पाण्यादे नाम कथ्यते /