________________ 404 सुशीलनाममालायां सौख्य चेति प्रसिद्धानि, सप्त नामानि सन्ति वै / / 2461 / / . . * दुःख नामानि के दुःखं ' व्यथाऽसुखं पीडा, बाधा बाधा श्च वेदना / प्रामनस्य ममानस्य , प्रगाढ 10 ञ्च प्रसूतिजम्११ / / 2462 / / अत्तिः१२ कृच्छ्र१३ तथा कष्टं१४ वैमनस्यं 15 प्रयुज्यते / प्राभोलं१६ चापि नामास्ति, स्यादाऽऽधि' मनिसीव्यथा / / 2463 // सपत्राकृति'-निष्पत्राकृती' स्यातां प्रपीडने। क्षुज्जाठराग्निजा बाधा, व्यापादो' द्रोहचिन्तनम् 2 / / 2464 / / पाद्यं ज्ञान मुपज्ञा' स्यात्, सङ्ख्या' चर्चा विचारणा / च! ऽपि च विचारार्थे, वाक्ये विज्ञ: प्रयुज्यते / / 2465 / / पूर्वाऽनुभूत स्मरणे, वासना' भावना भवेत् / संस्कारोऽप्यनु भूतार्थ-स्मरणेऽत्र प्रयुज्यते / / 2466 // ॐ निर्णयनामानि * अन्त' श्च निर्णय श्चैव, निश्चय: कथ्यते ऽपि वै / ॐ समर्थननामानि 8 प्रोक्तं समर्थन ' नाम, तत्रार्थे सम्प्रधारणा // 2467 / / . * अज्ञाननामानि * . अहमति' रविद्या च कथ्यतेऽज्ञानमित्यपि /