________________ षष्ठः सामान्य विभागः 405 405 * भ्रमनामानि * भ्रमो' भ्रान्ति स्तथा मिथ्यामति नि भ्रमात्मकम् / / 2468 / / ॐ सन्देहनामानि के सन्देहः संशयः श्चैव, विचिकित्सा च द्वापरम् / पारेक' श्चेति नामानि, मन्यन्ते संशयस्य वै // 2466 // __ॐ गुणोत्कर्षनाम से कथ्यते हि गुणोत्कर्षः', परभागोऽपि पण्डितैः / ॐ दोषनामानि 8 मास्रव' प्राश्रवो दोष, स्तथाऽऽदीनव उच्यते // 2500 // * स्वरूपनामानि * . स्वरूपं' रूपतत्त्व ञ्च, सतत्त्वं च स्वलक्षणम् / / प्रात्मा' राति श्च संसिद्धिः प्रकृतिः सहज स्तथा // 2501 // धर्म:१० शोलं'' स्वभाव' 2 ३च, सर्गी 3 श्चापि निसर्गवत् / एतन्नामानि मन्यन्ते, स्वरूपस्य बुधै भुवि // 2502 // ... अवस्थानामानि * दशा' स्थिति स्तथाऽवस्था, त्रीणि नामानि सन्ति वै। ...