________________ षष्ठः सामान्य विभागः 403 ॐ प्राणनामानि 8 जीवातु' र्जीवित प्राणाः, जीवो ऽसवोऽपि पञ्चमम् / जीवनरक्षणोपायो, जीवातु' र्जीवनौषधम् // 2486 // * श्वासनामानि * सामान्यं श्वसितं' श्वास:२, सोऽन्तर्मुखो हि प्राहरः' / उच्छ्वास श्चापि भेद, प्रानो ऽपिमन्यते बुधैः // 2487 // * निश्वासनामानि है बाह्यश्वासस्य नामास्ति, पानो' निःश्वास एतनः / ॐ आयुर्नामानि , प्रायु' जर्जीवितकाल' स्तु, पुंल्लिङ्ग प्रायु रिष्यते // 2488 // ___ * मनोनामानि 8 मनोऽन्तःकरणं स्वान्तं, हच्चेतो हृदयं तथा। - उच्चलं मानसं चित्तं', गूढपथ' -मनिन्द्रियम् // 2486 // - एतन्नामानि चित्तस्य, मन्यन्ते च मनीषिभिः / . मानसं कर्म सङ्कल्पो' विकल्पोऽपि भिदा भवेत् // 2460 // . . सुखनामानि 8 सुखं' सातं तथा शातं', शर्म शर्म५ च निर्वृतिः /