________________ पञ्चमो नारक विभागः 401 कुहरं 4 च सुषिर'५ श्चेति, नामानि विवरस्य वै। कश्यन्ते कौविदै रत्र, पुन र्वे खात मुच्यते // 2476 // गर्ता' वटो ऽवटि:3 श्वभ्र दरो' ऽगाध इच खातकम् / एतन्नामानि गर्तस्य, मन्यन्ते हि महीतले / / 9480 // इति श्रीतपोगच्छाधिपति - मरिचक्रचक्रवत्ति . भारतीयभव्यविभूतिचिरंतनयुगप्रधानकल्प-सर्वतन्त्रस्वतन्त्र-श्रीकदम्बगिरि प्रमुखानेक- प्राचीन तीर्थोद्धा रक-पञ्चप्रस्थानमयसूरिमन्त्रसमागधक-शासन-सम्राट - जगद्गुरुभट्टारकाचार्य महाराजाधिराज - श्रीमद्विजय - नेमिसूरीश्वर - सुप्रसिद्ध पट्टालङ्कार - व्याकरणवाचस्पति-शास्त्र-विशारद-कविरत्न-साहित्यसम्राटसाधितसप्तलक्षश्लोक प्रमाण नूतन संस्कृत साहित्यसर्जक * परमशासन , प्रभावकाचार्य देवेश - श्रीमद्विजयलावण्यसूरीश्वर- पट्टधर-व्याकरणरत्नशास्त्रविशारद-कविदिवाकर-देशनादक्ष - शासनप्रभावकाचार्यदेव - श्रीमद् विजयवक्षसूरीश्वर - पट्टधर-साहित्य रत्न-शास्त्रविशारद-कविभूषण-पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक-शासनप्रभावकाचार्य श्रीमद् विजयसुशील , सूरिणा विरचितायां सुशीलनाममालायां नारक: पञ्चमोविभागः समाप्तः।।५।।