________________ 400 सुशीलनाममालायां इत्यधोऽधो क्रमाज्ञयाः, सप्तनरकभूमयः / विख्याता. सर्वदाः सर्वाः, नरकभूमयो भुवि // 2471 // सन्ति रत्नप्रभायां वै, त्रिशल्लक्षारिण संख्यया / द्वितीयायां शर्करायां, लक्षाणां पञ्चविंशतिः // 472 // बालुकायां तृतीयायां. पञ्चदशलक्षाणि वै। सन्ति पङ्कप्रभायां तु, दशलक्षारिण संख्यया // 2473 / / पञ्चम्यां धूमप्रभायां, त्रीणिलक्षारिण संख्यया / षष्ठ्यां तमःप्रभायां तु, पञ्चन्यूनमेकं लक्षम् // 2474 // महातमः प्रभानाम्न्यां, भूमौ पञ्चैव निश्चिताः / सन्ति वै नरकावासाः, सीमन्तकादयः किल // 2475 / / एतासु स्युः क्रमेणैव, तन्तन्नरकवासिनः। शास्त्रेषु कथिताः प्राज्ञः, लोकेऽपि सन्ति सर्वदा // 2476 // * पातालनामानि * पातालं' नागलोक श्च, बलिवेश्म रसातलम् / वडवामुख' माख्यात मधोभुवन मित्यपि // 2477 / / * बिलनामानि * निम्न' निर्व्यथनं 2 रन्ध्र, विवरं च वपा ऽन्तरम् / रोक रोपं बिलं छिद्र, सुषिरं 'शुषिरं'शुषिः१३॥२४७८॥