________________ पञ्चमो नारकविभागः 366 * अथ पञ्चमो नारकविभागः * नैरयिकनामानि * नैरयिका' स्तथा यात्याः२, नारका प्रतिवाहिकाः / परेता: नाकीयाः स्युः, प्रेता: नारकिकाः पुनः // 246 // * विष्टि नाम * प्राजू विष्टि नाम द्वयं, कथ्यते कोविदः किल / * यातनानामानि * कारणा' यातना तीववेदना सहशाथिका / / 2466 / / * नरकनामानि * . नरको ' नारकर श्चैव, निरयो दुर्गति स्तथा। नरकस्येति नामानि, कश्यन्ते पण्डितः किल / / 2467 / / घनोदधि-घनवात-तनुवात -नभः स्थिताः / तदाधारे तु नरकावासाः सन्ति महीतले / / 2468 // * नरकभूमिनामानि * . धर्मा' रत्नप्रभा स्याद् वै, वंशा' च शर्कराप्रभा। स्याद् वालुकाप्रभा शैला, पङ्कप्रभाऽञ्जना भवेत् / / 2469 // रिष्टा धूमप्रभा स्याद् वै, माधध्या च तमःप्रभा। महातमः प्रभा नाम, चरमं माधवी भवेत् // 2470 //