________________ सुशीलनाममालायां जलसर्पो ऽवहार श्च, वरुणपाश उच्यते // 2452 // .. मकर' श्च फरणी२ शङ्ख 3, मकरस्येति नाम वै / अन्येऽपि यादो भेदाः स्यु, बहवो मकरादयः / / 2453 / / ॐ कुलीरनामानि (r) .. कुलीर:' कुलिर' श्चैवं कर्कट: कर्कड पुनः / करकट स्तथा पिङ्गचक्षुः पार्योदरप्रियः // 2454 // कुरचिल्लो बहिश्चरः, षोडशांहि विधागतिः / एतन्नामानि मन्यन्ते, कुलीरस्य हि पण्डित. // 2455 / / __* कच्छपनामानि 8 उहारः' कच्छपः२ कूर्मः, कमठो जीवथ स्तथा / कोडपाद श्च दौलेय”, श्चतुर्गति स्तथैव च / / 2456 // पुनः पञ्चाङ्गगुप्तोऽपि, कच्छपस्याभिषा स्मृता। * कच्छपीनामानि 8 खियां तु कच्छपी' ज्ञेया, कमठी च डुली दुली // 2557 / / ॐ मण्डूकनामानि (r) मण्डूको' वर्दुरो भेक:, प्लवग: श्च प्लवङ्गमः / प्लवो व्यङ्ग स्तथा ऽजिह्वो, वर्षाभू श्च हरिः पुनः // 2458 //