________________ 364 सुशीलनाममालायो अथ जलचरपञ्चेन्द्रियनामानि / ॐ मत्स्यनामानि * मत्स्यो' मोनो मूको मत्सः४, शम्बर:५ शंवर स्तिमिः / प्रात्माशी शकली शल्को'', विसार::' स्वकुलक्षयः१२ // 2436 // अण्डजः१३ स्थिरजिह्न 4 एच, पृथुरोमा'५ जलाशयः१५ / झषः१७ वैसारिणः१८ शेव:१६, प्रात्माशो२° जलपिप्पक:२१ // 2440 / / सङ्घचारी२२ च नामानि, सामान्यानि भवन्ति / ॐ मत्स्यविशेषनामानि 8 वदाल:' सहस्रदंष्ट्रो, वादाल' एतनः पुनः / / 2441 // जलवाल' श्च नामानि, वादालस्य हि सन्ति वै / पाठोन' श्चित्रवल्लिको, मृदुपाठक इत्यपि // 2442 // शकुले' कलक:२ स्याञ्च, गडके' शकुलार्भक:२ / उलूपी' शिशुके 2 स्याच शफरे' श्वेतकोलक:२ // 2443 // प्रोष्ठी नामाति विख्यातं, वर्तते शफरस्य वै। नडमीनो' नलमीन२, श्चिलिचिम श्चिलिचिमिः // 2.444 // रोहितो' मत्स्यराजः२ स्थान् राजशृङ्ग' स्तु मद्गुरः२।