________________ चतुर्थस्तिर्यविभागः * प्लवनाम (r) प्लव' श्च गात्रसंप्लवो२, नाम द्वयं निगद्यते // 2434 / / * तित्तिरि नाम है तित्तिरिः' खरकोण न, नाम तित्तिरिपक्षिणः / ___ हारीत नाम * हारीतस्य द्वयं नाम, हारित' इच मृदङकुरः२ // 2435 // * मरुल नाम है मरुलो' मरुलस्य स्याद्, नाम कारण्डवः पुनः / . * सुगृह नाम , सुगृहः' प्रथमं नाम, द्वितीय ञ्चञ्चुसूचिक:२ // 2436 // ... कुक्कुभनामानि 8 कुक्कुभः' कुहकस्वनः२, स्यात् कुम्भकारकुक्कुटः / ॐ दीपकपक्षि नाम * गृह्यन्ते पक्षिणा येन, पक्षिणोऽन्ये स दीपक: // 2437 // - छेक-नाम * छेका' गृह्या श्च ते प्रोक्ताः, ये भवन्ति गृहस्थिता।। पञ्चन्द्रियाः पक्षिमेदाः सर्वे इमे तु खेचराः // 2438 // // इति खेचरपञ्चेन्द्रियजीवनामानि //