________________ सुशीलनाममालायां मान* जलसर्पो ऽवहार ३च, वरुणपाश उच्यते // 2452 // .. मकर' श्च फरणी२ शङ्ख , मकरस्येति नाम वै। अन्येऽपि यादो भेदाः स्यु, बहवो मकरादयः // 2453 / / ॐ कुलीरनामानि 8 कुलीरः' कुलिर' श्चैवं कर्कटः कर्कडः पुनः / करकट' स्तथा पिङ्गचक्षुः पार्बोदरप्रियः // 2454 / / कुरचिल्लो बहिश्चर.६, षोडशांहि द्विधागतिः / एतन्नामानि मन्यन्ते, कुलीरस्य हि पण्डिते. // 2455 / / * कच्छपनामानि ॐ उहारः' कच्छपः२ कूर्मः३, कमठो जीवथ स्तथा / कोडपाद श्च दौलेय', श्चतुर्गति स्तथैव च / / 2456 / / पुन: पञ्चाङ्गगुप्तोऽपि, कच्छपस्याभिधा स्मृता। __कच्छपीनामानि (r). खियां तु कच्छपी' ज्ञेया, कमठी च डुली दुली // 2557 / / * मण्डूकनामानि * मण्डूको' दर्दुरो मेकः, प्लवग श्च प्लवङ्गमः / प्लवो व्यङ्ग स्तथा ऽजिह्वो, वर्षाभू श्च हरिः पुनः // 2458 //