________________ 384 सुशीलनाममालाया . अथ खेचरपञ्चेन्द्रियनामानि * विहगनामानि * विहगो' विकिरो 'वाजी', विहङ्ग' श्च विहङ्गमः / बारङ्गश्चव वारङ्गिः, विष्किर श्च विविधिकरः // 2377 // पक्षी' पत्री पतत्रि१२श्च, पतत्री पतग:१४ पतन्५ / : : पत्ररथः" पतङ्ग'"श्च, ... .... पित्रान्? 8 वयो' द्विजः पुनः॥२३७८॥ शकुन:२' शकुनि२२ श्चैव, गरमान चञ्चुमान्२४ खाः२५ / शकुन्तश्च शकुन्ति२७ इच, नगौका:२८ नमसङ्गसः२ // 2376 / / गौका * श्चाऽण्डजो' नाडीचरणो३२ रसनारद.33 |. नोडोभव 4 इच कण्ठाग्निः३५, नोडजो" लोमको पुन: // 2380 // ख्यातं नाम विहायाश्च, कोकसमुख इत्यपि / सर्वाण्येतानि नामानि मन्यन्ते पक्षिणां बुधैः / / 2381 // चञ्चु' श्चञ्चू स्तथा त्रोटि:3, सपाटी' च सपाटिका / पत्र' पिच्छं पतत्र' ञ्च, वाजः तथा तनूरुहम् // 2382 / / पक्षो' गरु च्छदः पिञ्छ', मिति नामान्यपि क्वचित्। / पक्षिचचो हि मन्यन्ते, पक्षमूलं' तु पक्षतिः // 2383 // प्रडीनो'-ड्डीन'-सण्डोन'-डयनानि नभोगतो।: .