________________ चतुर्थस्तिर्यविभागः 385 ॐ अण्डनामानि 8 अण्डं' पेशि स्तथा पेशी', पेशीकोशः पुनः खलु / कोशः५ कोष 6 श्च विज्ञेयं नामषट्कं सुकोविदः / / 2384 // * पक्षिगृहनामानि ॐ नीड' स्तथा कुलायर श्च, पक्षिणो गृहमुच्यते // 2385 // * मयुरनामानि * मयूरो' मयुकश्चैव, मयूको मरुकः पुनः / बो' मार्जारकण्ठ इच, मेघनादानुलासकः // 2386 // नीलकण्ठो नगावासों, नृत्यप्रिय' श्च चन्द्रको / बहिणो'२ बहुलग्रीवः'३, खिलखिल्लो१४ गरवतः१५ // 2387 // शुक्लापाङ्गः:१६ शिखी१७ चापि, स्थिरमदः१८ शिखाबल:१६ | केकी२० मेघसुहृद्' नाम सर्पभुक्२२ चित्रपिङ्गल:२३ / / 2388 // एतन्नामानि मन्यन्ते, मयूरस्य बुधै रिह। केका' ऽस्य वाक् तथा पिच्छं', शिखण्ड' श्च शिखण्डकः // 236 // कलापः प्रचलाक' इच, केकिपिच्छस्य नाम वै / मयूरपिच्छचन्द्रस्य, नाम्नी चन्द्रक'-मेचकौ // 2360 // ... .. ॐ कोकिलनामानि 8 कोकिलः' कोकिलारे चैव, कलकण्ठः कुनालिकः /