________________ चतुर्थस्तियंग विभागः 383 .................................... प्रत्रोक्ता विविधाः सस्तित्तत्कुलसमुद्भवाः / .निर्मुक्तो' मुक्तनिर्मोको२, मुक्तकञ्चुक' इत्यपि // 2366 / / सविषा:' भुजगारतेस्युनिविषा: वाहसादयः / सर्पाः स्यु ई विषा' लूमविषा स्तु वृश्चिकादयः / / 2370 / / पुन र्लोमविषा:' केचिद् ध्याघ्रप्रमुखजन्तवः / तथा नखविषा: ख्याता:, नरप्रमुखप्राणिनः // 2371 / / पुन लालाविषा: लोके लूताद्याः प्रथयन्ति वै / कालान्तरविषाः' स्यु 4 मूषिकाद्याश्च जन्तवः // 2372 // दूषोविषं' तु तज्ज्ञेय-मवीर्यमौषधादिभिः / कृत्रिमं च विषं चारं', गर' श्चोपविषं भवेत् / / 2373 // अहिकाय' स्तथा भोग:२, सर्पकायश्च कथ्यते। प्राशी' स्तथा ऽहिवंष्ट्रा' स्यात् सर्पदंष्ट्रा तथैव च // 2374 // ___ॐ सर्पफणनामानि * फरणः' फट:२ स्फटो भोगो', दर्यो दवा स्तथैव च / इति नामानि मन्यन्ते, सर्पगरणस्य साक्षरैः / / 2375 / / . सर्पकञ्चुकनामानि के महिकोश' श्च निर्मोको२, निल्वयनी इच कञ्चुक: / महित्वक चेति नामानि, सर्वस्य कञ्चुकस्य वै // 2376 // // इति स्थलचरपञ्चेन्द्रियजीवाः समाप्ताः //