________________ 382 सुशील नाममालायां दुण्डुभो' दुन्दुभ२ इचव, राजीलो राजिल: पुमः / .. डुण्डुभ' श्चेति नामानि, निविषस्यैव तस्य वै / / 2361 // तिलित्सो गोनसो नाम, गोनासो' नाम, घोणसः / कुक्कुटाहिः' कुक्कुटाभोर, वर्णेन रूपेण च // 2362 // ... काद्रवेया' स्तथा नागा -स्तेषां भोगावती' पुरी। * शेषनागनामानि * पुन नांगाधिप:' शेष, एककुण्डल' पालुकः // 2363 / / अनन्तो द्विसहस्राक्षः षण्णामानि सन्ति वै / स च कृष्णोऽथवा शुक्लः, सितपङ्कजलाञ्छनः' // 2364 / / ___ वासुकिसर्पनामानि वासुकिः' सर्पराज श्च, नीलोत्पललाञ्छनः स च / त्रीण्येतानि नामानि, श्वेते नीलसरोजवति // 2365 // तक्षकः' स्याल्लोहिताङ्गः, स्वस्तिकाङ्कितमस्तकः / महापो' ह्यतिश्वेतो, दशाबिन्दुकमस्तकः / / 2366 / / शङ्खः' स्यात् पोतो बिभ्राणो, रेखां चन्द्रसितां गले / कुलिको' ऽर्द्वन्दुमस्तक , ज्वालाधूमसमप्रभः / / 2367 // प्रथ कम्बला'-ऽश्वतर-धृतराष्ट्र-बलाहकाः / . महानोलो'ऽपि नागोऽस्ति, विशिष्ट कुल सम्भवः / / 2368 / /