________________ 380 सुशोलनाममालायां कृकलासः कृकुलासः, कृकलाशः शयानक: // 2347 // .., ...ॐ मूषक नामानि (r) मुषको' मूषक श्चैव, मूषिको वृषलोचनः / सूच्यास्यः खनको वज्रदशन उन्दरो वृषः // 2348 // उन्दुर'• उन्दुरु'' राखु१२, रिति नामानि सन्ति वै: छुछुन्दरी' गन्धमूषी, सैवास्ति गन्धमूषिका // 2346 // गिरिका' व खटाखुरे इच, कथ्यते बालमूषिका। 8 मार्जारनामानि ॐ मार्जार' श्च बिडालः स्याद् विडालो वृषदंशकः // 2350 // प्राखुभुक् चाऽऽखुभुग' ह्रीकु', रोतु रित्यपि कथ्यते। वनबिलाडो' नामापि मन्यते पण्डितैः पुनः // 2351 // मण्डली' गात्रसङ्कोची, जाहक श्चापि ज्ञायताम् / * नकुलनामानि 8 नकुलः' पिङ्गलो बभ्रः सर्पहा प्रथितः सदा // 2352 // * सर्पनामानि * पहिः' सर्पः२ पृदाकु श्च, पन्नगः पवनाशनः / . उरगो' भुजगो भोगी, भुजङ्ग श्च भुजङ्गमः // 2353 / /