________________ चतुर्थस्तिर्यविभागः 43 // ॐ शशनामानि * लोमकर्णः' शश: स्याटे, शूलिक: मृदुलोमकः // 2341 // * शल्यकनामानि 8 शल्यक:' शलल: शल्यः', श्वाविच्चेत्यपि कथ्यते / मन्यते तच्छलाकायां, शललं' शललो शलम् // 2342 // * गोधानामानि 8 गोधा' नाम निहाका'ऽपि कथ्यते कोविदः किल / गौधारो' नाम गौधेरो, दुष्टे तन्नन्दने खलु // 2343 // गोधेयोऽन्यत्रचप्रोक्तो, गोधायाः शुभनन्दने / * पल्लीनामानि 8 मुसली' मुशली पल्ली', माणिक्या गृहगोलिका' // 2344 // गृहोलिका तथा कुड्य-मत्स्य इच गृहगोधिका / भिसिका चेति नामानि, माणिक्याणां भवन्ति वै // 2345 // तथाऽञ्जनाधिका' हालिन्यञ्जनिका' हलाहलः / स्थूलाऽजनाधिकायां स्याद, ब्राह्मणी' रक्तपुच्छिका // 2346 // ॐ सरट नामानि * सरटः प्रतिसूर्य: स्यात्, प्रतिसूर्यशयानक: /