________________ चतुर्थस्तिर्यविभागः प्रजनः' स्यादुपसरो, गर्भ गृह्णाति सा यदा। - शिवः' पुष्पलक:२ कोलः, शकु र्गो बन्धनाय पः // 2266 // गोबन्धनाय रज्जुः स्यात्, संदानं' दान' बन्धनम् / दामनी' पशुरज्जु श्च, यत्राऽनेकस्य बन्धनम् // 2300 // * अजनामानि ॐ प्रजो' बस्त:२ छगः छागः, छगल' श्च स्तभः स्तुभः / तुभः शुभः पशु'• वस्त', श्चेति नामानि सन्ति वै // 2301 // * अजानामानि* प्रजा' मजा तथा छागी', छागिका च गलस्तनी। सर्वभक्षा च नामानि, मजायाः कथयन्ति वै // 2302 // बर्करो' वर्करो' यूनो मञ्जस्य नाम कथ्यते। (r) मेषनामानि *... मेण्ट' श्च मेण्डको मेषः, संफालः शृङ्गिलः पुनः // 2303 // - उरभ्र' उरणो वृष्णिः, ऊर्णायु श्च हुडो' हुड:"। - एडको'२ रोमशो' 3 भेडो'४, ......... - वि१५ श्च नामानि सन्ति वै // 2304 // 8 मेषीनामानि (r) मेषी' स्यात् कुररी वेणी, जालकिनी रुजा ऽविला'।