________________ चतुर्थस्तिर्यविभागः 367 प्रश्वस्य नासिका प्रोथं', कश्यं' तु मध्यभागकम् / गलोद्देशो निगालः' स्यात्, खुराः' शफा:२ भवन्ति वै // 2250 // अथ पुच्छं च लागूलं२, लाङ गुलं लूम वालधिः / वालहस्त' श्चेति नामानि, पुच्छस्य संभवन्ति वै // 2251 // अपावृत्तं' परावृत्तं', लुठितं वेल्लितं पुनः / भूमावलोटनं तस्य, श्रमो येन विनश्यति // 2252 // धोरितं' वल्गितं प्लुतो -त्तेजितो तेरितानि च / गतयः पञ्च धारा' ख्याः, घोटकानां क्रमादिमाः // 2253 // गमनं नकुलस्येव, धौरितकं' निगद्यते / कस्येव गमनं-धौर्य भवति ज्ञायताम् // 2254 // गमनं मयूरस्येव, धोरणं नाम जायते / गमनं डुक्करस्येव, धोरितं च निगद्यते // 2255 // पुन श्च वालिगतं' नाम, कथ्यते यत्र कोविदः / अग्रकायसमुल्लासात् कुञ्चितास्यं नतत्रिकम् / / 2256 // पक्षिमृग समं यानं, प्लुतं भवति लङ्घनम् / उत्तेजितं' रेचितं च, मध्यवेगेन या गतिः // 2257 // उत्तेरित'-मुपकण्ठं, तथाऽऽस्कन्दितकं खलु / * उत्प्लुत्योत्प्लुत्य गमनं, क्रोधादिवाखिलैः पदैः / / 2258 / / प्राश्वीनो' sध्वा स यो ऽश्वेन, दिनेनैकेन गम्यते /