________________ सुशीलनाममालायां * खलिननामानि * खलीनं ' खलिनं चैव, कवियं कविका कवी // 2256 / / भुखयन्त्रणं पञ्चाङ्गी, नामानि सप्त सन्ति वै / मुखबन्धाश्रितं चर्म, तलिका' तलसारकम् / / 2260 // दामाञ्चनं पादपाश:२, पदबन्धन रज्जुषु / प्रक्षरं' प्रखरः स्याच्च, कवचं घोटकस्य वै / / 2261 / / चर्मदण्ड: ' कशा चैव, ताडनायास्य जायते। वल्गो' वल्गा कुशा वागा, रश्मि स्तथाऽवक्षेपणी // 2262 // पल्ययनं च पर्यारणं', पर्याणस्याऽस्ति नाम वै / वोतं नाम पुनः प्रोक्त, तच्च फल्गु हयद्विपम् // 22:3 // * अश्वभेद [खच्चर] नामानि * वेसरो' ऽश्वतरो वेगसरो ऽश्वस्य भिदा भवेत् / * उष्ट्रनामानि * उष्ट्रो' मयो महाङ्ग श्च, खप्पः कण्टकाशनः // 2264 // कुलनाशः शल: भोलि:. कुलनाशः क्रमेलक:१० / विककुद्' 'दीर्घग्रीव१२ श्च, दाशेरो' दुर्गलङ्घन:१४ // 2265 // . वासन्तः१५ शिशुनामा 6 च, मर्यो 7 मरुप्रियः१८ पुनः / भूतघ्न 1 श्चेति नामानि, मन्यन्ते रवणस्य वै // 2266 //