________________ चतुर्थस्तिर्यविभागः मुद्गभुग मुद्गभुज्२६ चैव, मुहुर्भुग° गूढभोजन:3१ // 2232 // परुलः३२ शालिहोत्र३३ ३च, लक्ष्मीपुत्र:३४ प्रकोर्णकः५ / एकशफ स्तथा वासु-देव० श्च ग्रहभोजन.3८ // 2233 // प्रश्वस्य सर्व नामानि, कथितानि मयोपरि / के अश्वानामानि के प्रश्वा' ऽर्वती प्रसू वामी, वडवा संभवन्ति वै // 2234 // * अश्वभेदानां नामानि * अल्पावस्थः किशोर:' स्याज्जवन: स जवाधिक: / रथवोढा स रथ्यः स्यादा ऽऽजानेयः कुलीन' इति // 2235 // सैन्धवाः सिन्धुदेशीया स्तथान्ये देश देशजाः / वानायुजा:' पारसीकाः', काम्बोजा' श्च वालिकाः // 2236 // बाह्रीका' अपि तद्भदाः, तुषारा:' सन्ति तद्भिदाः / साधुवाही' विनीत: स्याद्, दुविनीत स्तु शूकलः' // 2237 / / कश्य ' नामा कशाहः स्यात्, पुनः श्रीवृक्षको' हयः। / हृद्वक्त्रावतॊ२ चापि, कथ्यते कोविदः किल // 2238 / / पञ्चभद्र' स्तु हृत्पृष्ठ-मुखपार्वेषु पुष्पितः / पुच्छोरः खुरकेशास्यः, सितैः ख्यातोऽष्टमङ्गलः' // 2236 // श्वेताश्वे कर्क' कोकाहौ२, खोङ्गाहः' श्वेतपिङ्गले। ..