________________ चतुर्थ स्तियंगविभागः 357 ALKisneakAANI avikaashantakmini * शङ्खनामानि * त्रिरेखः' षोडशावत:२, शङ्खो भवति वारिजः // 2171 // क्षुल्लका:' क्षुद्रशङ्खा श्च, शङ्खनखा स्तथैव च / शङ्खनका स्तथा क्षुद्र-कम्बव: संभवन्ति वै // 2172 / / शम्बवः' शम्बुका श्चैव, शम्बूका: शाम्बुकाः पुनः / नामान्येतानि मन्यन्ते, जलमात्र भवानि वै // 2173 // * कपर्दनामानि * वराटको' हिरण्य श्च, कपर्द3 श्च कपर्दकः / श्वेतः५ परणास्थिक श्चेति, नामानि कथयन्ति वै // 2174 // * जलूकासदृश जलचरजन्तुनामानि (r) दीर्घकोशा' च दुःसंज्ञा, दुर्नामा ऽपि कथ्यते / दुर्नाम्नी चेति नामापि, पण्डित रिह मन्यते // 2175 // . . // इति द्वीन्द्रियजीवा: समाप्ताः // * अथ त्रीन्द्रियजीवनामानि ॐ . अथ वै त्रीन्द्रियानाह, पीलकः' स्यात् पिपोलकः। होनाङ्गी पोपिलीका स्यात्, ब्राह्मणी 'स्थूलशीषिका // 2176 / / घृतेली' नाम प्रख्यातं, पिङ्गकपिशा तथैव च /