________________ 356 सुशीलनाममालायां प्रसिद्धाः सर्वदा लोके, कोविदाः कथयन्ति वै // 2166 // / / इति वनस्पतिकायः समाप्तः // // इति एकेन्द्रियजीवाः समाप्ताः / / * अथ द्वीन्द्रियजीवनामानि * * कायाभवाःकीटनामानि 8 कृमि' !लाङगु-नोलगू, शरीरान्तर वर्तिनः / क्षुद्रकोटो' बहिश्चारी, पुलका' उदरे बहिः // 2167 // कोकसाः' लघुकाया स्ते, काष्ठकीटो' घुणः स्मृतः / ॐ पृथ्वीभवाकीटनामानि ॐ कुसूः किञ्चिलक:२ किञ्चु-लक: किञ्चुलुकः पुनः // 2168 // ख्यातो गण्डूपदः स्यु 1, भूलता' ऽपि महीलता। शिली' गण्डूपदी नाम, गण्डुलः कथ्यते बुधैः // 2169 / / ॐ जलौकानामानि * जलौका' च जलालोका', जलूका जलसपिणी / जलौकसो ऽवपाः सन्ति, रक्तपाः विचकाः पुनः // 2170 // * शुक्तिनामानि 8 शुक्तिः' स्यादब्धिमण्डूकी२, मुक्तस्फोटो ऽपि मन्यते। .