________________ चतुर्थस्तिर्यविभागः 355 ॐ स्थावरविषविशेषनामानि 8 ... कालकूट ' इच काकोल:२, कर्दम:' करवीरकः / शृङ्गिकः' शौल्किकेय श्च, सक्तुको मधुसिक्थकः // 2158 // मकटो मुस्तक:१° कुष्ठो'', मेषशृङ्ग१२ श्च13 मूलक:१४ / गौराद कश्च कालिङ्गो, कराटक "श्व गौतमः१८ // 2156 // इन्द्र१६ श्चाङ्कोल्ल सार२०३च, लागुलिकर' श्च पिङ्गल:२२ / वालूको२३ वत्सनाभ२४ श्च. विस्फुलिङ्ग२५ श्च दालव:२५ // 2160 // हालहलं२७ चाऽहिछत्रो२८, हालाहलं२६ हलाहल:3° / सर्षपो 1 ब्रह्मपुत्र ३२.३च, प्रदीपन 33 श्च नन्दनः३४ // 2161 // सारोष्ट्रिकः३५ सौराष्ट्रिक:३६, हैमवत: स्तथैव च / एता सर्वा हि मन्यन्ते-स्थावरा विषजातयः // 2162 // कुरण्ट: परिभद्रादि'-रग्रबीजेषु गण्यते / उत्पल: सुरणादि श्चरे, मूलजेषु च मन्यते // 2163 // इक्षु-वंश-तृणेत्यादिः. पर्वयोनिज उच्यते / सल्लको वटवृक्षादिः, स्कन्धजेषु विभाज्यताम् // 2164 // शालि-पष्टिक-मुगादि-बीज रुत्पद्यते सदा। तृण-भूच्छत्रनामादिः, सम्मूर्छज' उच्यताम् // 2165 // षडेताश्च वनस्पति-कायस्य मूलजातयः /