________________ सुशीलनाममालाया * सल्लकोनामानि * . . शल्लकी' सल्लको श्चापि, सिल्लकी सुवहा रसा। सुरभी सुरभि श्चापि, ह्लादिनो ह्रादिनी' तथा // 2063 / / कुन्दुरुको गजप्रिया'', महेरुणा 2 महेरणा / गजभक्ष्या१४ गजभक्षा१५, श्चेति नामानि सन्ति वै // 2064 / / * वंशनामानि (r).. वंशो' वेणु' च कर्मारः३, शतपर्वा च मश्करः। तृणध्वजो ऽपि त्वक्सार, स्त्वचिसार श्च तेजनः // 2065 // यवफल'श्च नामानि, वंशस्य कथयन्ति वै। . * कीचकनाम. * प्रसिद्धः कीचको' नाम, स्वनन् वातात् स कथ्यते // 2066 // * वंशक्षीरीनामानि (r) वंशक्षीरी' तुकाक्षीरी', त्वक्षीरी वंशरोचना / एतन्नामानि मन्यन्ते, बुध श्च वंशलोचना // 2067 / / * पूगनामानि * पूगो' घोण्टा गुवाक' श्च, गूवाक: खपुरः५ पुनः / क्रमुक श्चेति नामानि, पूगद्र मस्य सन्ति वै // 2068 // -