________________ 341 ....... .... चतुर्थस्तिर्यविभागः उन्मत्तः१० कितव' 1 श्चापि, प्रख्यातो मदनः पुनः / 'नामान्येतानि कथ्यन्ते, धत्तूरस्य हि पण्डितैः // 2057 / / ॐ कपित्थनामानि * कपित्थो' मन्मथो ग्राहो', कबित्थो ऽपि तथैव च / दधिफलो' दधित्थ' श्च, पुष्पफलः प्रसिद्धकः // 2058 // दन्तशठ८ श्च नामानि, मन्यन्ते मन्मथस्य वै / * नालिकेरनामानि * नालिकेरो' नारीकेलो, नारिकेल' श्च लागली // 2056 / / नारिकेरो' नारीकेली, नारिकेलि स्तथैव च। एतन्नामानि कथ्यन्ते, नालिकेरस्य कोविदः // 2060 // अाम्रातकनामानि * पोतनो' ऽम्रातक श्चैव, वर्षपाको कपीतनः / प्राम्रातक ३च नामानि, मन्यन्ते ऽम्रातकस्य वै // 2061 // * केतकनाम * केतक:' केतको नाम, कथ्यते ऋकचच्छदः / ... * कोविदारनामानि * कुद्दालः: कोविदारः स्याद्, युगपत्र श्चमरिकः / / 2062 / /