________________ . 340 सुशोलनाममालायां ___ * एरण्डनामानि के एरण्डो' व्याघ्रपुच्छर श्च, चञ्चुः पञ्चाङ्गुलः पुनः // 2050 " गन्धर्वहस्तको मुण्डो', व्यडम्बको व्यडम्बनः / हवूको रूवुक' श्चव, वर्द्धमान'' श्व चित्रक:१२ // 2051 // रुचक' 3 उरुवूक 14 श्च, ख्यात उरुवुकः१५ पुनः / .. एतन्नामानि मन्यन्ते, पञ्चाङ्गुलस्य पण्डितः / / 2052 / / * धातकीनामानि * अग्निज्वाला' सुभिक्षा च, धातको धातुपुष्पिका। नामान्येतानि कथ्यन्ते, पुनश्च धातृपुष्पिका" // 20.3 // " * कपिकच्छूनामानि / कण्डूरा' कण्डुरा' ऽव्यण्डा, कपिकच्छू जहा' ऽजहा। ऋष्यप्रोक्ता ऽऽत्मगुप्ताच, मर्कटो प्रावृषायणो * // 2054 // शूकशिम्बा 1 तथा शूक-, शिम्बि'२ श्च कपिकच्छुक नामान्येतानि मन्यन्ते, कण्डुरायाश्च कोविदः / / 2055 // * धत्तरनामानि * ' धत्तूरो' धुतुरो धूर्ती, धुस्तुरो धुस्तुर स्तथा / / / धूस्तूरो मातुल श्चैव, धुत्तूर: कनकायः / / 5 / 2056 / /