________________ चतुर्थस्तिर्य विभागः ....... 34 * उद्वेगनाम * उद्वगं' नाम प्रख्यातं, पूगफलस्य मन्यते // 2066 // * नागवल्लीनामानि * ताम्बूली' ताम्बूलवल्ली२, नागपर्यायवल्ल्यपि / नागवल्ली सर्पवल्ली', फणिलता' ऽपि कथ्यते // 2070 // * तुम्बीनामानि * तुम्बी' तुम्बि रलाम्बू श्च, तुम्बा ऽऽलाबु स्तथैव च / लाबु लाबू स्तथा ऽलाबू, श्चाऽऽलाब्ः सन्ति वै पुनः // 2071 * गुञ्जानामानि 8 गुञ्जा' च कृष्णला काक-चिञ्चो काकाचिञ्चि स्तथा। कार्काचञ्चां च नामानि, गुञ्जायाः कथयन्ति वै // 2072 / / . * द्राक्षानामानि * द्राक्षा' मधुरसा स्वाद्वी', गोस्तना' गोस्तनी तथा। मृद्वोका हारहूरा च, द्राक्षानामानि सन्ति वै // 2073 / / ॐ गोक्षुरनामानि ॐ गोक्षुर' इक्षुगन्धा च, श्वदंष्ट्रा' स्वादुकण्टकः / तथा स्थलशृङ्गाट' श्च, गोकण्टक स्त्रिकण्टक: // 2074 //