________________ 332 सुशीलनाममालाया * अरिष्टवृक्षनाम * अरिष्टः१ फेनिलो नामा, -ऽरिष्टवृक्षस्य कथ्यते। ॐ निम्बवृक्षनामानि 8 ख्यातो निम्ब' स्तथाऽरिष्ट:२, पिचुमर्द' श्च मालकः // 2007 // पिचुमन्दः५ पुन हिङगु-निर्यास" नामं वै द्र मः / सर्वतोभद्र' नामापि निम्बवृक्षस्य मन्यते // 2008 // ___ पिचुलवृक्षनामानि * पिचुलो' झाबुकर श्चैव, भावुकः कथ्यते पुनः / * कर्पासनामानि * कर्यास' श्चैव कसी, कार्पासी चापि बादरः // 2006 // पिचव्यो' बदरा चेति, नामानि बादरस्य वै / पिचु' श्च तूलकं नाम, पिचो नै कथ्यते बुधैः // 2010 // * कृतमालनामानि * शम्याक:' कृतमाल' श्चा -ऽऽरग्वधो ऽरग्वधो ऽर्वधः / राजवृक्ष' श्च शम्पाक., सम्पाक श्चतुरगुलः // 2011 // अरेवतः सुपर्णको'', व्याधिधातः१२ सुवर्णकः१३ / एतन्नामानि कथ्यन्ते, कृतमालस्य कोविदः // 2012 //