________________ चतुर्थस्तिर्यग विभागः 333 * वाशिकानामानि के वासको' वाशिका वाशा', वासा' च वाजिदन्तकः / वैद्यमाता वृषः सिंही, सिहास्यः प्रसिद्धकः // 2013 // पाटरूषो' ऽटरूष 1 श्चा, ऽटरूषको१२ ऽटरूषक:१३ / एतन्नामानि मन्यन्ते, वृषस्य विबुधै भुवि // 2014 / / * करञ्जवक्षनामनि के करजो' नक्तमाल' श्च, रक्तमाल स्तथैव च / करज श्चिरबिल्व' च, चिरिबिल्वो ऽपि कथ्यते // 2015 // * स्नुहिनामानि के स्नुहा' स्नुहि व्रज' श्चैव: महातरु स्तथैव च / पुनः सिहुण्ड'-सीहुण्डौर, स्नुक्' तु स्नुही गुडा' तथा // 2016 // समन्तदुग्धा' ऽपि भेदः, स्नुहोवृक्षस्य मन्यते / * किम्पाकवृक्षनाम * महाकाल' श्च किम्पाक:२, किम्पाकस्याऽस्ति नाम वै // 2017 // __* मन्दारनामानि * मन्दारः पारिभद्रक:२, प्रख्यातः पारिजातक: / चेति नामानि कल्पस्य, मिष्टनिम्बस्य वै पुनः // 2018 // . ...