________________ चतुर्थस्तिर्यविभागः ____ 331 * करवीरनामानि * चण्डातो' हयमार श्च, करवीरः प्रसिद्धकः // 2001 // प्रतिहासः' प्रतीहास.५, शतप्रासो' ऽपि कथ्यते / * कुटजनामानि * कुटजो' वत्सकः शक्रः, स्यात् तथा गिरिमल्लिका // 2002 // * वेतसनामानि * वेतसो' वजुल: शीतो, विदुरो विदुलो' रथः / अभ्रपुष्प श्च वानीरो', श्चेति नामानि सन्ति वै // 2003 // * बदरीफलनामानि ॐ कोला' कोली तथा कोलिः3, कुवली बदरी किल / कर्कन्धु श्चापि कर्कन्धूः", श्चेति नामानि सन्ति वै // 2004 // * कदम्बनामानि , कदम्बः' प्रियको नीपो, हरिप्रियो हलिप्रियः / धाराकदम्ब नामाऽपि, राजकदम्ब उच्यते // 2005 // ____ॐ सालवृक्षनामानि ॐ साल:' श्याल' स्तथा सर्जः३, कार्य: कार्यो ऽश्वकर्णकः / सस्यसंवर नामा सः, शस्यसंवर' इत्यपि // 2006 //