________________ 328 .. सुशीलनाममालायां प्रन्थिनामानि परुः' पर्व तथा ग्रन्थिः२, त्रीणि नामानि सन्ति वै। * बीजकोशीनामानि * शिम्बा' शिम्बीर शमी शिम्बिः४, बीजकोशी तथा शिमिः // 1986 // एतन्नामानि मन्यन्ते, बीजकोशस्य साक्षरः। , * पिप्पलवृक्षनामानि * अश्वत्थः' पिप्पल: 2 ख्यातः, श्रीवृक्षः कुञ्जराशनः // 1987n कृष्णावासो' बोधिसत्त्वो', बोधितरु स्तथैव च / चलदल च नामानि, मन्यन्ते पिप्पलस्य वै // 1988 // पुन र्नामाऽपि तद्भेदः, प्लक्ष' श्च पर्कटी जटी। . ___ * वटवृक्षनामानि * न्यग्रोध' स्तु बहुपा स्याद्, वटो' वैश्रवणालयः // 1986 // * उदुम्बरनामानि * जन्तुफल' श्च यज्ञाङ्गः२, उडुम्बर: उदुम्बरः / मशकी' हेमदुग्धक, स्तभेदो जघनेफला' // 196on . . काकोदुम्बरिका फल्गु, मलयु रपि मन्यते।