________________ चतुर्थस्तिर्यविभाग: * मकरन्दनामानि 8 - मकरन्दो' मरन्द श्च, मधु' पुष्परसः पुनः // 1980 // " पुष्परसार्थक: काव्ये, कथ्यते कोविद किल / * वृन्तनाम * प्रसवबन्धनं वृन्त', फलपुष्पावलम्बने // 1981 // * विकसितपुष्पनामानि * विकसितं' विनिद्र' उच, विमुद्र विकचं स्मितम् / उन्निनं हसितं स्मेर', व्याकोशं स्फुटितं स्फुटम् // 1982 // उन्मि षतं.२ तयोज्जृम्भं१३, प्रबुद्ध विजृम्भितम् 15 / संकुल्लं'" फुल्ल' मुत्फुल्लं', __ प्रफुल्ल 6 दलितं पुनः // 1983 // उच्छवसितं२१ च नामानि, स्फुटपुष्पस्य सन्ति वै। ॐ सङ्कुचितपुष्पनामानि 8 . सकुचितं' च निद्राणं२, मुद्रितं मिलितं भवेत् 11984 // ' * फलनामानि' फलं सस्य तथा शस्यं , वान' शुष्कं फलं भवेत् / शलाद' कथ्यते ऽपक्वं, फलं तद् ग्रन्थि रुच्यते 1985"