________________ चतुर्थस्तिर्यविभागः 324 * आम्रवृक्षनामानि * पाम्र' चूत इच माकन्दः, सहकारो ऽपि कथ्यते // 1961 // पुनः प्राम्रतरो नाम, रसालो' ऽपि प्रसिद्धकः / . * सप्तपर्णनामानि * शारदः' शारदी सप्त, -वर्ण श्च विषमच्छद. // 1992 // प्रयुक्छदो विशालत्वक', षड् नामानि सन्ति च / * शोभाञ्जननामानि * शोभाजन' स्तथाऽक्षीवो', मोचक स्तीक्ष्णगन्धक:४ // 1963 // शिग्रुः५ सोभाजनो नाम, सौभाञ्जनः शौभाञ्जनः / पुन नम्निोऽत्रभेदे, श्वेतमरिच: उच्यते // 1964 // ___ * पुग्नागनाम * पुन्नाग' नाम प्रख्यातः, कथ्यते सुरपरिणका / ___ के बकुलनामानि * बकुलः' केसरः२ ख्यातः, केशरो ऽपि प्रयुज्यते // 1995 // .... * अशोकवृक्षनामानि * कङ्केल्लि' व लो ऽशोको', शोकवृक्षस्य नाम वै /